क्षालित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षालितः
क्षालितौ
क्षालिताः
સંબોધન
क्षालित
क्षालितौ
क्षालिताः
દ્વિતીયા
क्षालितम्
क्षालितौ
क्षालितान्
તૃતીયા
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ચતુર્થી
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
પંચમી
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ષષ્ઠી
क्षालितस्य
क्षालितयोः
क्षालितानाम्
સપ્તમી
क्षालिते
क्षालितयोः
क्षालितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षालितः
क्षालितौ
क्षालिताः
સંબોધન
क्षालित
क्षालितौ
क्षालिताः
દ્વિતીયા
क्षालितम्
क्षालितौ
क्षालितान्
તૃતીયા
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ચતુર્થી
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
પંચમી
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ષષ્ઠી
क्षालितस्य
क्षालितयोः
क्षालितानाम्
સપ્તમી
क्षालिते
क्षालितयोः
क्षालितेषु


અન્ય