क्षाय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षायः
क्षायौ
क्षायाः
സംബോധന
क्षाय
क्षायौ
क्षायाः
ദ്വിതീയാ
क्षायम्
क्षायौ
क्षायान्
തൃതീയാ
क्षायेण
क्षायाभ्याम्
क्षायैः
ചതുർഥീ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
പഞ്ചമീ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ഷഷ്ഠീ
क्षायस्य
क्षाययोः
क्षायाणाम्
സപ്തമീ
क्षाये
क्षाययोः
क्षायेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षायः
क्षायौ
क्षायाः
സംബോധന
क्षाय
क्षायौ
क्षायाः
ദ്വിതീയാ
क्षायम्
क्षायौ
क्षायान्
തൃതീയാ
क्षायेण
क्षायाभ्याम्
क्षायैः
ചതുർഥീ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
പഞ്ചമീ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ഷഷ്ഠീ
क्षायस्य
क्षाययोः
क्षायाणाम्
സപ്തമീ
क्षाये
क्षाययोः
क्षायेषु


മറ്റുള്ളവ