क्षाय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षायः
क्षायौ
क्षायाः
સંબોધન
क्षाय
क्षायौ
क्षायाः
દ્વિતીયા
क्षायम्
क्षायौ
क्षायान्
તૃતીયા
क्षायेण
क्षायाभ्याम्
क्षायैः
ચતુર્થી
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
પંચમી
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ષષ્ઠી
क्षायस्य
क्षाययोः
क्षायाणाम्
સપ્તમી
क्षाये
क्षाययोः
क्षायेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षायः
क्षायौ
क्षायाः
સંબોધન
क्षाय
क्षायौ
क्षायाः
દ્વિતીયા
क्षायम्
क्षायौ
क्षायान्
તૃતીયા
क्षायेण
क्षायाभ्याम्
क्षायैः
ચતુર્થી
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
પંચમી
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ષષ્ઠી
क्षायस्य
क्षाययोः
क्षायाणाम्
સપ્તમી
क्षाये
क्षाययोः
क्षायेषु


અન્ય