क्षातव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षातव्यः
क्षातव्यौ
क्षातव्याः
സംബോധന
क्षातव्य
क्षातव्यौ
क्षातव्याः
ദ്വിതീയാ
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
തൃതീയാ
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ചതുർഥീ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
പഞ്ചമീ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ഷഷ്ഠീ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
സപ്തമീ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षातव्यः
क्षातव्यौ
क्षातव्याः
സംബോധന
क्षातव्य
क्षातव्यौ
क्षातव्याः
ദ്വിതീയാ
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
തൃതീയാ
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ചതുർഥീ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
പഞ്ചമീ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ഷഷ്ഠീ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
സപ്തമീ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


മറ്റുള്ളവ