क्षातव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षातव्यः
क्षातव्यौ
क्षातव्याः
સંબોધન
क्षातव्य
क्षातव्यौ
क्षातव्याः
દ્વિતીયા
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
તૃતીયા
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ચતુર્થી
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
પંચમી
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ષષ્ઠી
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
સપ્તમી
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षातव्यः
क्षातव्यौ
क्षातव्याः
સંબોધન
क्षातव्य
क्षातव्यौ
क्षातव्याः
દ્વિતીયા
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
તૃતીયા
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ચતુર્થી
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
પંચમી
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ષષ્ઠી
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
સપ્તમી
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


અન્ય