क्षयूत ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षयूतः
क्षयूतौ
क्षयूताः
സംബോധന
क्षयूत
क्षयूतौ
क्षयूताः
ദ്വിതീയാ
क्षयूतम्
क्षयूतौ
क्षयूतान्
തൃതീയാ
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ചതുർഥീ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
പഞ്ചമീ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ഷഷ്ഠീ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
സപ്തമീ
क्षयूते
क्षयूतयोः
क्षयूतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षयूतः
क्षयूतौ
क्षयूताः
സംബോധന
क्षयूत
क्षयूतौ
क्षयूताः
ദ്വിതീയാ
क्षयूतम्
क्षयूतौ
क्षयूतान्
തൃതീയാ
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ചതുർഥീ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
പഞ്ചമീ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ഷഷ്ഠീ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
സപ്തമീ
क्षयूते
क्षयूतयोः
क्षयूतेषु


മറ്റുള്ളവ