क्षयूत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षयूतः
क्षयूतौ
क्षयूताः
સંબોધન
क्षयूत
क्षयूतौ
क्षयूताः
દ્વિતીયા
क्षयूतम्
क्षयूतौ
क्षयूतान्
તૃતીયા
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ચતુર્થી
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
પંચમી
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ષષ્ઠી
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
સપ્તમી
क्षयूते
क्षयूतयोः
क्षयूतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षयूतः
क्षयूतौ
क्षयूताः
સંબોધન
क्षयूत
क्षयूतौ
क्षयूताः
દ્વિતીયા
क्षयूतम्
क्षयूतौ
क्षयूतान्
તૃતીયા
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ચતુર્થી
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
પંચમી
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ષષ્ઠી
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
સપ્તમી
क्षयूते
क्षयूतयोः
क्षयूतेषु


અન્ય