क्षम्पक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
સંબોધન
क्षम्पक
क्षम्पकौ
क्षम्पकाः
દ્વિતીયા
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
તૃતીયા
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
ચતુર્થી
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
પંચમી
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ષષ્ઠી
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
સપ્તમી
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
સંબોધન
क्षम्पक
क्षम्पकौ
क्षम्पकाः
દ્વિતીયા
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
તૃતીયા
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
ચતુર્થી
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
પંચમી
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ષષ્ઠી
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
સપ્તમી
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु


અન્ય