क्षपित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षपितः
क्षपितौ
क्षपिताः
સંબોધન
क्षपित
क्षपितौ
क्षपिताः
દ્વિતીયા
क्षपितम्
क्षपितौ
क्षपितान्
તૃતીયા
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
ચતુર્થી
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
પંચમી
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
ષષ્ઠી
क्षपितस्य
क्षपितयोः
क्षपितानाम्
સપ્તમી
क्षपिते
क्षपितयोः
क्षपितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षपितः
क्षपितौ
क्षपिताः
સંબોધન
क्षपित
क्षपितौ
क्षपिताः
દ્વિતીયા
क्षपितम्
क्षपितौ
क्षपितान्
તૃતીયા
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
ચતુર્થી
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
પંચમી
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
ષષ્ઠી
क्षपितस्य
क्षपितयोः
क्षपितानाम्
સપ્તમી
क्षपिते
क्षपितयोः
क्षपितेषु


અન્ય