क्षपणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
દ્વિતીયા
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
તૃતીયા
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
ચતુર્થી
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
પંચમી
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ષષ્ઠી
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
સપ્તમી
क्षपणीये
क्षपणीययोः
क्षपणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
દ્વિતીયા
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
તૃતીયા
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
ચતુર્થી
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
પંચમી
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ષષ્ઠી
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
સપ્તમી
क्षपणीये
क्षपणीययोः
क्षपणीयेषु


અન્ય