क्षप શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षपः
क्षपौ
क्षपाः
સંબોધન
क्षप
क्षपौ
क्षपाः
દ્વિતીયા
क्षपम्
क्षपौ
क्षपान्
તૃતીયા
क्षपेण
क्षपाभ्याम्
क्षपैः
ચતુર્થી
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
પંચમી
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
ષષ્ઠી
क्षपस्य
क्षपयोः
क्षपाणाम्
સપ્તમી
क्षपे
क्षपयोः
क्षपेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षपः
क्षपौ
क्षपाः
સંબોધન
क्षप
क्षपौ
क्षपाः
દ્વિતીયા
क्षपम्
क्षपौ
क्षपान्
તૃતીયા
क्षपेण
क्षपाभ्याम्
क्षपैः
ચતુર્થી
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
પંચમી
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
ષષ્ઠી
क्षपस्य
क्षपयोः
क्षपाणाम्
સપ્તમી
क्षपे
क्षपयोः
क्षपेषु


અન્ય