क्षञ्जितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
സംബോധന
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ദ്വിതീയാ
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
തൃതീയാ
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ചതുർഥീ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
പഞ്ചമീ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ഷഷ്ഠീ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
സപ്തമീ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
സംബോധന
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ദ്വിതീയാ
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
തൃതീയാ
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ചതുർഥീ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
പഞ്ചമീ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ഷഷ്ഠീ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
സപ്തമീ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु


മറ്റുള്ളവ