क्षञ्जितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
સંબોધન
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
દ્વિતીયા
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
તૃતીયા
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ચતુર્થી
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
પંચમી
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ષષ્ઠી
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
સપ્તમી
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
સંબોધન
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
દ્વિતીયા
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
તૃતીયા
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ચતુર્થી
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
પંચમી
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ષષ્ઠી
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
સપ્તમી
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु


અન્ય