क्षञ्जयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
സംബോധന
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ദ്വിതീയാ
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
തൃതീയാ
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ചതുർഥീ
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
പഞ്ചമീ
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ഷഷ്ഠീ
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
സപ്തമീ
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
സംബോധന
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ദ്വിതീയാ
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
തൃതീയാ
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ചതുർഥീ
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
പഞ്ചമീ
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ഷഷ്ഠീ
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
സപ്തമീ
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


മറ്റുള്ളവ