क्षञ्जयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
સંબોધન
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
દ્વિતીયા
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
તૃતીયા
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ચતુર્થી
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
પંચમી
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ષષ્ઠી
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
સપ્તમી
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
સંબોધન
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
દ્વિતીયા
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
તૃતીયા
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ચતુર્થી
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
પંચમી
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ષષ્ઠી
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
સપ્તમી
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


અન્ય