क्षञ्जमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
સંબોધન
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
દ્વિતીયા
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
તૃતીયા
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
ચતુર્થી
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
પંચમી
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ષષ્ઠી
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
સપ્તમી
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
સંબોધન
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
દ્વિતીયા
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
તૃતીયા
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
ચતુર્થી
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
પંચમી
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ષષ્ઠી
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
સપ્તમી
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु


અન્ય