क्षञ्जक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
സംബോധന
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ദ്വിതീയാ
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
തൃതീയാ
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ചതുർഥീ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
പഞ്ചമീ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ഷഷ്ഠീ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
സപ്തമീ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
സംബോധന
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ദ്വിതീയാ
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
തൃതീയാ
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ചതുർഥീ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
പഞ്ചമീ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ഷഷ്ഠീ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
സപ്തമീ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु


മറ്റുള്ളവ