क्षञ्जक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
સંબોધન
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
દ્વિતીયા
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
તૃતીયા
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ચતુર્થી
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
પંચમી
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ષષ્ઠી
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
સપ્તમી
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
સંબોધન
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
દ્વિતીયા
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
તૃતીયા
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ચતુર્થી
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
પંચમી
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ષષ્ઠી
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
સપ્તમી
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु


અન્ય