क्ष શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्षः
क्षौ
क्षाः
સંબોધન
क्ष
क्षौ
क्षाः
દ્વિતીયા
क्षम्
क्षौ
क्षान्
તૃતીયા
क्षेण
क्षाभ्याम्
क्षैः
ચતુર્થી
क्षाय
क्षाभ्याम्
क्षेभ्यः
પંચમી
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
ષષ્ઠી
क्षस्य
क्षयोः
क्षाणाम्
સપ્તમી
क्षे
क्षयोः
क्षेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्षः
क्षौ
क्षाः
સંબોધન
क्ष
क्षौ
क्षाः
દ્વિતીયા
क्षम्
क्षौ
क्षान्
તૃતીયા
क्षेण
क्षाभ्याम्
क्षैः
ચતુર્થી
क्षाय
क्षाभ्याम्
क्षेभ्यः
પંચમી
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
ષષ્ઠી
क्षस्य
क्षयोः
क्षाणाम्
સપ્તમી
क्षे
क्षयोः
क्षेषु