क्शानीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्शानीयः
क्शानीयौ
क्शानीयाः
സംബോധന
क्शानीय
क्शानीयौ
क्शानीयाः
ദ്വിതീയാ
क्शानीयम्
क्शानीयौ
क्शानीयान्
തൃതീയാ
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ചതുർഥീ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
പഞ്ചമീ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ഷഷ്ഠീ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
സപ്തമീ
क्शानीये
क्शानीययोः
क्शानीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्शानीयः
क्शानीयौ
क्शानीयाः
സംബോധന
क्शानीय
क्शानीयौ
क्शानीयाः
ദ്വിതീയാ
क्शानीयम्
क्शानीयौ
क्शानीयान्
തൃതീയാ
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ചതുർഥീ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
പഞ്ചമീ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ഷഷ്ഠീ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
സപ്തമീ
क्शानीये
क्शानीययोः
क्शानीयेषु


മറ്റുള്ളവ