क्शानीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
क्शानीयः
क्शानीयौ
क्शानीयाः
সম্বোধন
क्शानीय
क्शानीयौ
क्शानीयाः
দ্বিতীয়া
क्शानीयम्
क्शानीयौ
क्शानीयान्
তৃতীয়া
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
চতুৰ্থী
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
পঞ্চমী
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ষষ্ঠী
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
সপ্তমী
क्शानीये
क्शानीययोः
क्शानीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
क्शानीयः
क्शानीयौ
क्शानीयाः
সম্বোধন
क्शानीय
क्शानीयौ
क्शानीयाः
দ্বিতীয়া
क्शानीयम्
क्शानीयौ
क्शानीयान्
তৃতীয়া
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
চতুৰ্থী
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
পঞ্চমী
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ষষ্ঠী
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
সপ্তমী
क्शानीये
क्शानीययोः
क्शानीयेषु


অন্য