क्लेष्टव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
સંબોધન
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
દ્વિતીયા
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
તૃતીયા
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
ચતુર્થી
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
પંચમી
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ષષ્ઠી
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
સપ્તમી
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
સંબોધન
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
દ્વિતીયા
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
તૃતીયા
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
ચતુર્થી
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
પંચમી
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ષષ્ઠી
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
સપ્તમી
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु


અન્ય