क्लुत ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लुतः
क्लुतौ
क्लुताः
സംബോധന
क्लुत
क्लुतौ
क्लुताः
ദ്വിതീയാ
क्लुतम्
क्लुतौ
क्लुतान्
തൃതീയാ
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ചതുർഥീ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
പഞ്ചമീ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ഷഷ്ഠീ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
സപ്തമീ
क्लुते
क्लुतयोः
क्लुतेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लुतः
क्लुतौ
क्लुताः
സംബോധന
क्लुत
क्लुतौ
क्लुताः
ദ്വിതീയാ
क्लुतम्
क्लुतौ
क्लुतान्
തൃതീയാ
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ചതുർഥീ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
പഞ്ചമീ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ഷഷ്ഠീ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
സപ്തമീ
क्लुते
क्लुतयोः
क्लुतेषु


മറ്റുള്ളവ