क्लुत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लुतः
क्लुतौ
क्लुताः
સંબોધન
क्लुत
क्लुतौ
क्लुताः
દ્વિતીયા
क्लुतम्
क्लुतौ
क्लुतान्
તૃતીયા
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ચતુર્થી
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
પંચમી
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ષષ્ઠી
क्लुतस्य
क्लुतयोः
क्लुतानाम्
સપ્તમી
क्लुते
क्लुतयोः
क्लुतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लुतः
क्लुतौ
क्लुताः
સંબોધન
क्लुत
क्लुतौ
क्लुताः
દ્વિતીયા
क्लुतम्
क्लुतौ
क्लुतान्
તૃતીયા
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ચતુર્થી
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
પંચમી
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ષષ્ઠી
क्लुतस्य
क्लुतयोः
क्लुतानाम्
સપ્તમી
क्लुते
क्लुतयोः
क्लुतेषु


અન્ય