क्लीबमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
સંબોધન
क्लीबमान
क्लीबमानौ
क्लीबमानाः
દ્વિતીયા
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
તૃતીયા
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
ચતુર્થી
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
પંચમી
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ષષ્ઠી
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
સપ્તમી
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
સંબોધન
क्लीबमान
क्लीबमानौ
क्लीबमानाः
દ્વિતીયા
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
તૃતીયા
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
ચતુર્થી
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
પંચમી
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ષષ્ઠી
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
સપ્તમી
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु


અન્ય