क्लिश्यमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
സംബോധന
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ദ്വിതീയാ
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
തൃതീയാ
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ചതുർഥീ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
പഞ്ചമീ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ഷഷ്ഠീ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
സപ്തമീ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
സംബോധന
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ദ്വിതീയാ
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
തൃതീയാ
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ചതുർഥീ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
പഞ്ചമീ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ഷഷ്ഠീ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
സപ്തമീ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु


മറ്റുള്ളവ