क्लिश्यमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
સંબોધન
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
દ્વિતીયા
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
તૃતીયા
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ચતુર્થી
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
પંચમી
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ષષ્ઠી
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
સપ્તમી
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
સંબોધન
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
દ્વિતીયા
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
તૃતીયા
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ચતુર્થી
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
પંચમી
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ષષ્ઠી
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
સપ્તમી
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु


અન્ય