क्लिन्दमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
സംബോധന
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ദ്വിതീയാ
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
തൃതീയാ
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ചതുർഥീ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
പഞ്ചമീ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ഷഷ്ഠീ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
സപ്തമീ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
സംബോധന
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ദ്വിതീയാ
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
തൃതീയാ
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ചതുർഥീ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
പഞ്ചമീ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ഷഷ്ഠീ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
സപ്തമീ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


മറ്റുള്ളവ