क्लिन्दमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
સંબોધન
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
દ્વિતીયા
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
તૃતીયા
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ચતુર્થી
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
પંચમી
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ષષ્ઠી
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
સપ્તમી
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
સંબોધન
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
દ્વિતીયા
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
તૃતીયા
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ચતુર્થી
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
પંચમી
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ષષ્ઠી
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
સપ્તમી
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


અન્ય