क्लिन्दनीया શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
સંબોધન
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
દ્વિતીયા
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
તૃતીયા
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
ચતુર્થી
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
પંચમી
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
ષષ્ઠી
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
સપ્તમી
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
સંબોધન
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
દ્વિતીયા
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
તૃતીયા
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
ચતુર્થી
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
પંચમી
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
ષષ્ઠી
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
સપ્તમી
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु


અન્ય