क्लिन्दत् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
സംബോധന
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ദ്വിതീയാ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
തൃതീയാ
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ചതുർഥീ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
പഞ്ചമീ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ഷഷ്ഠീ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
സപ്തമീ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
സംബോധന
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ദ്വിതീയാ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
തൃതീയാ
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ചതുർഥീ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
പഞ്ചമീ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ഷഷ്ഠീ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
സപ്തമീ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


മറ്റുള്ളവ