क्लिन्दत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
સંબોધન
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
દ્વિતીયા
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
તૃતીયા
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ચતુર્થી
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
પંચમી
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ષષ્ઠી
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
સપ્તમી
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
સંબોધન
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
દ્વિતીયા
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
તૃતીયા
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ચતુર્થી
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
પંચમી
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ષષ્ઠી
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
સપ્તમી
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


અન્ય