क्लाथक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लाथकः
क्लाथकौ
क्लाथकाः
സംബോധന
क्लाथक
क्लाथकौ
क्लाथकाः
ദ്വിതീയാ
क्लाथकम्
क्लाथकौ
क्लाथकान्
തൃതീയാ
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ചതുർഥീ
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
പഞ്ചമീ
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ഷഷ്ഠീ
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
സപ്തമീ
क्लाथके
क्लाथकयोः
क्लाथकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लाथकः
क्लाथकौ
क्लाथकाः
സംബോധന
क्लाथक
क्लाथकौ
क्लाथकाः
ദ്വിതീയാ
क्लाथकम्
क्लाथकौ
क्लाथकान्
തൃതീയാ
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ചതുർഥീ
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
പഞ്ചമീ
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ഷഷ്ഠീ
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
സപ്തമീ
क्लाथके
क्लाथकयोः
क्लाथकेषु


മറ്റുള്ളവ