क्लाथक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लाथकः
क्लाथकौ
क्लाथकाः
સંબોધન
क्लाथक
क्लाथकौ
क्लाथकाः
દ્વિતીયા
क्लाथकम्
क्लाथकौ
क्लाथकान्
તૃતીયા
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ચતુર્થી
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
પંચમી
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ષષ્ઠી
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
સપ્તમી
क्लाथके
क्लाथकयोः
क्लाथकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लाथकः
क्लाथकौ
क्लाथकाः
સંબોધન
क्लाथक
क्लाथकौ
क्लाथकाः
દ્વિતીયા
क्लाथकम्
क्लाथकौ
क्लाथकान्
તૃતીયા
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ચતુર્થી
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
પંચમી
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ષષ્ઠી
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
સપ્તમી
क्लाथके
क्लाथकयोः
क्लाथकेषु


અન્ય