क्लदमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लदमानः
क्लदमानौ
क्लदमानाः
സംബോധന
क्लदमान
क्लदमानौ
क्लदमानाः
ദ്വിതീയാ
क्लदमानम्
क्लदमानौ
क्लदमानान्
തൃതീയാ
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
ചതുർഥീ
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
പഞ്ചമീ
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
ഷഷ്ഠീ
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
സപ്തമീ
क्लदमाने
क्लदमानयोः
क्लदमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लदमानः
क्लदमानौ
क्लदमानाः
സംബോധന
क्लदमान
क्लदमानौ
क्लदमानाः
ദ്വിതീയാ
क्लदमानम्
क्लदमानौ
क्लदमानान्
തൃതീയാ
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
ചതുർഥീ
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
പഞ്ചമീ
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
ഷഷ്ഠീ
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
സപ്തമീ
क्लदमाने
क्लदमानयोः
क्लदमानेषु


മറ്റുള്ളവ