क्लदमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लदमानः
क्लदमानौ
क्लदमानाः
સંબોધન
क्लदमान
क्लदमानौ
क्लदमानाः
દ્વિતીયા
क्लदमानम्
क्लदमानौ
क्लदमानान्
તૃતીયા
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
ચતુર્થી
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
પંચમી
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
ષષ્ઠી
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
સપ્તમી
क्लदमाने
क्लदमानयोः
क्लदमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लदमानः
क्लदमानौ
क्लदमानाः
સંબોધન
क्लदमान
क्लदमानौ
क्लदमानाः
દ્વિતીયા
क्लदमानम्
क्लदमानौ
क्लदमानान्
તૃતીયા
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
ચતુર્થી
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
પંચમી
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
ષષ્ઠી
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
સપ્તમી
क्लदमाने
क्लदमानयोः
क्लदमानेषु


અન્ય