क्लदनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
સંબોધન
क्लदनीय
क्लदनीयौ
क्लदनीयाः
દ્વિતીયા
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
તૃતીયા
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
ચતુર્થી
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
પંચમી
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ષષ્ઠી
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
સપ્તમી
क्लदनीये
क्लदनीययोः
क्लदनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
સંબોધન
क्लदनीय
क्लदनीयौ
क्लदनीयाः
દ્વિતીયા
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
તૃતીયા
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
ચતુર્થી
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
પંચમી
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ષષ્ઠી
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
સપ્તમી
क्लदनीये
क्लदनीययोः
क्लदनीयेषु


અન્ય