क्लथितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
സംബോധന
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ദ്വിതീയാ
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
തൃതീയാ
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ചതുർഥീ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
പഞ്ചമീ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ഷഷ്ഠീ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
സപ്തമീ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
സംബോധന
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ദ്വിതീയാ
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
തൃതീയാ
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ചതുർഥീ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
പഞ്ചമീ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ഷഷ്ഠീ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
സപ്തമീ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


മറ്റുള്ളവ