क्लथितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
સંબોધન
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
દ્વિતીયા
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
તૃતીયા
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ચતુર્થી
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
પંચમી
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ષષ્ઠી
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
સપ્તમી
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
સંબોધન
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
દ્વિતીયા
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
તૃતીયા
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ચતુર્થી
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
પંચમી
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ષષ્ઠી
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
સપ્તમી
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


અન્ય