क्रौष्टुकर्ण ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
സംബോധന
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
ദ്വിതീയാ
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
തൃതീയാ
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
ചതുർഥീ
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
പഞ്ചമീ
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
ഷഷ്ഠീ
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
സപ്തമീ
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
സംബോധന
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
ദ്വിതീയാ
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
തൃതീയാ
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
ചതുർഥീ
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
പഞ്ചമീ
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
ഷഷ്ഠീ
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
സപ്തമീ
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु


മറ്റുള്ളവ