क्रोशनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
સંબોધન
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
દ્વિતીયા
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
તૃતીયા
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
ચતુર્થી
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
પંચમી
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ષષ્ઠી
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
સપ્તમી
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
સંબોધન
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
દ્વિતીયા
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
તૃતીયા
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
ચતુર્થી
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
પંચમી
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ષષ્ઠી
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
સપ્તમી
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


અન્ય