क्रोधनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
സംബോധന
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ദ്വിതീയാ
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
തൃതീയാ
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ചതുർഥീ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
പഞ്ചമീ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ഷഷ്ഠീ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
സപ്തമീ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
സംബോധന
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ദ്വിതീയാ
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
തൃതീയാ
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ചതുർഥീ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
പഞ്ചമീ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ഷഷ്ഠീ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
സപ്തമീ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


മറ്റുള്ളവ