क्रोधनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
સંબોધન
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
દ્વિતીયા
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
તૃતીયા
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ચતુર્થી
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
પંચમી
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ષષ્ઠી
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
સપ્તમી
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
સંબોધન
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
દ્વિતીયા
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
તૃતીયા
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ચતુર્થી
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
પંચમી
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ષષ્ઠી
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
સપ્તમી
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


અન્ય