क्रोद्धव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
സംബോധന
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ദ്വിതീയാ
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
തൃതീയാ
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ചതുർഥീ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
പഞ്ചമീ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ഷഷ്ഠീ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
സപ്തമീ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
സംബോധന
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
ദ്വിതീയാ
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
തൃതീയാ
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ചതുർഥീ
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
പഞ്ചമീ
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ഷഷ്ഠീ
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
സപ്തമീ
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


മറ്റുള്ളവ