क्रोद्धव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
સંબોધન
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
દ્વિતીયા
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
તૃતીયા
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ચતુર્થી
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
પંચમી
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ષષ્ઠી
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
સપ્તમી
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
સંબોધન
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
દ્વિતીયા
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
તૃતીયા
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
ચતુર્થી
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
પંચમી
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ષષ્ઠી
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
સપ્તમી
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


અન્ય