क्रोद्धव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
সম্বোধন
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
দ্বিতীয়া
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
তৃতীয়া
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
চতুৰ্থী
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
পঞ্চমী
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ষষ্ঠী
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
সপ্তমী
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
क्रोद्धव्यः
क्रोद्धव्यौ
क्रोद्धव्याः
সম্বোধন
क्रोद्धव्य
क्रोद्धव्यौ
क्रोद्धव्याः
দ্বিতীয়া
क्रोद्धव्यम्
क्रोद्धव्यौ
क्रोद्धव्यान्
তৃতীয়া
क्रोद्धव्येन
क्रोद्धव्याभ्याम्
क्रोद्धव्यैः
চতুৰ্থী
क्रोद्धव्याय
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
পঞ্চমী
क्रोद्धव्यात् / क्रोद्धव्याद्
क्रोद्धव्याभ्याम्
क्रोद्धव्येभ्यः
ষষ্ঠী
क्रोद्धव्यस्य
क्रोद्धव्ययोः
क्रोद्धव्यानाम्
সপ্তমী
क्रोद्धव्ये
क्रोद्धव्ययोः
क्रोद्धव्येषु


অন্য