क्रायक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्रायकः
क्रायकौ
क्रायकाः
સંબોધન
क्रायक
क्रायकौ
क्रायकाः
દ્વિતીયા
क्रायकम्
क्रायकौ
क्रायकान्
તૃતીયા
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
ચતુર્થી
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
પંચમી
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
ષષ્ઠી
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
સપ્તમી
क्रायके
क्रायकयोः
क्रायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्रायकः
क्रायकौ
क्रायकाः
સંબોધન
क्रायक
क्रायकौ
क्रायकाः
દ્વિતીયા
क्रायकम्
क्रायकौ
क्रायकान्
તૃતીયા
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
ચતુર્થી
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
પંચમી
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
ષષ્ઠી
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
સપ્તમી
क्रायके
क्रायकयोः
क्रायकेषु


અન્ય