क्नूनान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्नूनानः
क्नूनानौ
क्नूनानाः
સંબોધન
क्नूनान
क्नूनानौ
क्नूनानाः
દ્વિતીયા
क्नूनानम्
क्नूनानौ
क्नूनानान्
તૃતીયા
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
ચતુર્થી
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
પંચમી
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
ષષ્ઠી
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
સપ્તમી
क्नूनाने
क्नूनानयोः
क्नूनानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्नूनानः
क्नूनानौ
क्नूनानाः
સંબોધન
क्नूनान
क्नूनानौ
क्नूनानाः
દ્વિતીયા
क्नूनानम्
क्नूनानौ
क्नूनानान्
તૃતીયા
क्नूनानेन
क्नूनानाभ्याम्
क्नूनानैः
ચતુર્થી
क्नूनानाय
क्नूनानाभ्याम्
क्नूनानेभ्यः
પંચમી
क्नूनानात् / क्नूनानाद्
क्नूनानाभ्याम्
क्नूनानेभ्यः
ષષ્ઠી
क्नूनानस्य
क्नूनानयोः
क्नूनानानाम्
સપ્તમી
क्नूनाने
क्नूनानयोः
क्नूनानेषु


અન્ય