क्नसितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
സംബോധന
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ദ്വിതീയാ
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
തൃതീയാ
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ചതുർഥീ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
പഞ്ചമീ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ഷഷ്ഠീ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
സപ്തമീ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
സംബോധന
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
ദ്വിതീയാ
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
തൃതീയാ
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ചതുർഥീ
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
പഞ്ചമീ
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ഷഷ്ഠീ
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
സപ്തമീ
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


മറ്റുള്ളവ