क्नसितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
સંબોધન
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
દ્વિતીયા
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
તૃતીયા
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ચતુર્થી
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
પંચમી
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ષષ્ઠી
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
સપ્તમી
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
क्नसितव्यः
क्नसितव्यौ
क्नसितव्याः
સંબોધન
क्नसितव्य
क्नसितव्यौ
क्नसितव्याः
દ્વિતીયા
क्नसितव्यम्
क्नसितव्यौ
क्नसितव्यान्
તૃતીયા
क्नसितव्येन
क्नसितव्याभ्याम्
क्नसितव्यैः
ચતુર્થી
क्नसितव्याय
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
પંચમી
क्नसितव्यात् / क्नसितव्याद्
क्नसितव्याभ्याम्
क्नसितव्येभ्यः
ષષ્ઠી
क्नसितव्यस्य
क्नसितव्ययोः
क्नसितव्यानाम्
સપ્તમી
क्नसितव्ये
क्नसितव्ययोः
क्नसितव्येषु


અન્ય